सुबन्तावली ?सोल्कालातावपोथिका

Roma

स्त्रीएकद्विबहु
प्रथमासोल्कालातावपोथिका सोल्कालातावपोथिके सोल्कालातावपोथिकाः
सम्बोधनम्सोल्कालातावपोथिके सोल्कालातावपोथिके सोल्कालातावपोथिकाः
द्वितीयासोल्कालातावपोथिकाम् सोल्कालातावपोथिके सोल्कालातावपोथिकाः
तृतीयासोल्कालातावपोथिकया सोल्कालातावपोथिकाभ्याम् सोल्कालातावपोथिकाभिः
चतुर्थीसोल्कालातावपोथिकायै सोल्कालातावपोथिकाभ्याम् सोल्कालातावपोथिकाभ्यः
पञ्चमीसोल्कालातावपोथिकायाः सोल्कालातावपोथिकाभ्याम् सोल्कालातावपोथिकाभ्यः
षष्ठीसोल्कालातावपोथिकायाः सोल्कालातावपोथिकयोः सोल्कालातावपोथिकानाम्
सप्तमीसोल्कालातावपोथिकायाम् सोल्कालातावपोथिकयोः सोल्कालातावपोथिकासु

अव्यय ॰सोल्कालातावपोथिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria