Declension table of ?sokhyamāna

Deva

NeuterSingularDualPlural
Nominativesokhyamānam sokhyamāne sokhyamānāni
Vocativesokhyamāna sokhyamāne sokhyamānāni
Accusativesokhyamānam sokhyamāne sokhyamānāni
Instrumentalsokhyamānena sokhyamānābhyām sokhyamānaiḥ
Dativesokhyamānāya sokhyamānābhyām sokhyamānebhyaḥ
Ablativesokhyamānāt sokhyamānābhyām sokhyamānebhyaḥ
Genitivesokhyamānasya sokhyamānayoḥ sokhyamānānām
Locativesokhyamāne sokhyamānayoḥ sokhyamāneṣu

Compound sokhyamāna -

Adverb -sokhyamānam -sokhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria