Declension table of ?sokhyamāna

Deva

MasculineSingularDualPlural
Nominativesokhyamānaḥ sokhyamānau sokhyamānāḥ
Vocativesokhyamāna sokhyamānau sokhyamānāḥ
Accusativesokhyamānam sokhyamānau sokhyamānān
Instrumentalsokhyamānena sokhyamānābhyām sokhyamānaiḥ sokhyamānebhiḥ
Dativesokhyamānāya sokhyamānābhyām sokhyamānebhyaḥ
Ablativesokhyamānāt sokhyamānābhyām sokhyamānebhyaḥ
Genitivesokhyamānasya sokhyamānayoḥ sokhyamānānām
Locativesokhyamāne sokhyamānayoḥ sokhyamāneṣu

Compound sokhyamāna -

Adverb -sokhyamānam -sokhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria