Declension table of ?sokhitavya

Deva

NeuterSingularDualPlural
Nominativesokhitavyam sokhitavye sokhitavyāni
Vocativesokhitavya sokhitavye sokhitavyāni
Accusativesokhitavyam sokhitavye sokhitavyāni
Instrumentalsokhitavyena sokhitavyābhyām sokhitavyaiḥ
Dativesokhitavyāya sokhitavyābhyām sokhitavyebhyaḥ
Ablativesokhitavyāt sokhitavyābhyām sokhitavyebhyaḥ
Genitivesokhitavyasya sokhitavyayoḥ sokhitavyānām
Locativesokhitavye sokhitavyayoḥ sokhitavyeṣu

Compound sokhitavya -

Adverb -sokhitavyam -sokhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria