Declension table of ?sokhitavya

Deva

MasculineSingularDualPlural
Nominativesokhitavyaḥ sokhitavyau sokhitavyāḥ
Vocativesokhitavya sokhitavyau sokhitavyāḥ
Accusativesokhitavyam sokhitavyau sokhitavyān
Instrumentalsokhitavyena sokhitavyābhyām sokhitavyaiḥ sokhitavyebhiḥ
Dativesokhitavyāya sokhitavyābhyām sokhitavyebhyaḥ
Ablativesokhitavyāt sokhitavyābhyām sokhitavyebhyaḥ
Genitivesokhitavyasya sokhitavyayoḥ sokhitavyānām
Locativesokhitavye sokhitavyayoḥ sokhitavyeṣu

Compound sokhitavya -

Adverb -sokhitavyam -sokhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria