Declension table of ?sokhitavat

Deva

MasculineSingularDualPlural
Nominativesokhitavān sokhitavantau sokhitavantaḥ
Vocativesokhitavan sokhitavantau sokhitavantaḥ
Accusativesokhitavantam sokhitavantau sokhitavataḥ
Instrumentalsokhitavatā sokhitavadbhyām sokhitavadbhiḥ
Dativesokhitavate sokhitavadbhyām sokhitavadbhyaḥ
Ablativesokhitavataḥ sokhitavadbhyām sokhitavadbhyaḥ
Genitivesokhitavataḥ sokhitavatoḥ sokhitavatām
Locativesokhitavati sokhitavatoḥ sokhitavatsu

Compound sokhitavat -

Adverb -sokhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria