Declension table of ?sokhiṣyat

Deva

NeuterSingularDualPlural
Nominativesokhiṣyat sokhiṣyantī sokhiṣyatī sokhiṣyanti
Vocativesokhiṣyat sokhiṣyantī sokhiṣyatī sokhiṣyanti
Accusativesokhiṣyat sokhiṣyantī sokhiṣyatī sokhiṣyanti
Instrumentalsokhiṣyatā sokhiṣyadbhyām sokhiṣyadbhiḥ
Dativesokhiṣyate sokhiṣyadbhyām sokhiṣyadbhyaḥ
Ablativesokhiṣyataḥ sokhiṣyadbhyām sokhiṣyadbhyaḥ
Genitivesokhiṣyataḥ sokhiṣyatoḥ sokhiṣyatām
Locativesokhiṣyati sokhiṣyatoḥ sokhiṣyatsu

Adverb -sokhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria