Declension table of ?sokhiṣyat

Deva

MasculineSingularDualPlural
Nominativesokhiṣyan sokhiṣyantau sokhiṣyantaḥ
Vocativesokhiṣyan sokhiṣyantau sokhiṣyantaḥ
Accusativesokhiṣyantam sokhiṣyantau sokhiṣyataḥ
Instrumentalsokhiṣyatā sokhiṣyadbhyām sokhiṣyadbhiḥ
Dativesokhiṣyate sokhiṣyadbhyām sokhiṣyadbhyaḥ
Ablativesokhiṣyataḥ sokhiṣyadbhyām sokhiṣyadbhyaḥ
Genitivesokhiṣyataḥ sokhiṣyatoḥ sokhiṣyatām
Locativesokhiṣyati sokhiṣyatoḥ sokhiṣyatsu

Compound sokhiṣyat -

Adverb -sokhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria