Declension table of ?sokhiṣyantī

Deva

FeminineSingularDualPlural
Nominativesokhiṣyantī sokhiṣyantyau sokhiṣyantyaḥ
Vocativesokhiṣyanti sokhiṣyantyau sokhiṣyantyaḥ
Accusativesokhiṣyantīm sokhiṣyantyau sokhiṣyantīḥ
Instrumentalsokhiṣyantyā sokhiṣyantībhyām sokhiṣyantībhiḥ
Dativesokhiṣyantyai sokhiṣyantībhyām sokhiṣyantībhyaḥ
Ablativesokhiṣyantyāḥ sokhiṣyantībhyām sokhiṣyantībhyaḥ
Genitivesokhiṣyantyāḥ sokhiṣyantyoḥ sokhiṣyantīnām
Locativesokhiṣyantyām sokhiṣyantyoḥ sokhiṣyantīṣu

Compound sokhiṣyanti - sokhiṣyantī -

Adverb -sokhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria