Declension table of ?sokhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesokhiṣyamāṇā sokhiṣyamāṇe sokhiṣyamāṇāḥ
Vocativesokhiṣyamāṇe sokhiṣyamāṇe sokhiṣyamāṇāḥ
Accusativesokhiṣyamāṇām sokhiṣyamāṇe sokhiṣyamāṇāḥ
Instrumentalsokhiṣyamāṇayā sokhiṣyamāṇābhyām sokhiṣyamāṇābhiḥ
Dativesokhiṣyamāṇāyai sokhiṣyamāṇābhyām sokhiṣyamāṇābhyaḥ
Ablativesokhiṣyamāṇāyāḥ sokhiṣyamāṇābhyām sokhiṣyamāṇābhyaḥ
Genitivesokhiṣyamāṇāyāḥ sokhiṣyamāṇayoḥ sokhiṣyamāṇānām
Locativesokhiṣyamāṇāyām sokhiṣyamāṇayoḥ sokhiṣyamāṇāsu

Adverb -sokhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria