Declension table of ?sokhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesokhiṣyamāṇaḥ sokhiṣyamāṇau sokhiṣyamāṇāḥ
Vocativesokhiṣyamāṇa sokhiṣyamāṇau sokhiṣyamāṇāḥ
Accusativesokhiṣyamāṇam sokhiṣyamāṇau sokhiṣyamāṇān
Instrumentalsokhiṣyamāṇena sokhiṣyamāṇābhyām sokhiṣyamāṇaiḥ sokhiṣyamāṇebhiḥ
Dativesokhiṣyamāṇāya sokhiṣyamāṇābhyām sokhiṣyamāṇebhyaḥ
Ablativesokhiṣyamāṇāt sokhiṣyamāṇābhyām sokhiṣyamāṇebhyaḥ
Genitivesokhiṣyamāṇasya sokhiṣyamāṇayoḥ sokhiṣyamāṇānām
Locativesokhiṣyamāṇe sokhiṣyamāṇayoḥ sokhiṣyamāṇeṣu

Compound sokhiṣyamāṇa -

Adverb -sokhiṣyamāṇam -sokhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria