Declension table of ?sokhayitavyā

Deva

FeminineSingularDualPlural
Nominativesokhayitavyā sokhayitavye sokhayitavyāḥ
Vocativesokhayitavye sokhayitavye sokhayitavyāḥ
Accusativesokhayitavyām sokhayitavye sokhayitavyāḥ
Instrumentalsokhayitavyayā sokhayitavyābhyām sokhayitavyābhiḥ
Dativesokhayitavyāyai sokhayitavyābhyām sokhayitavyābhyaḥ
Ablativesokhayitavyāyāḥ sokhayitavyābhyām sokhayitavyābhyaḥ
Genitivesokhayitavyāyāḥ sokhayitavyayoḥ sokhayitavyānām
Locativesokhayitavyāyām sokhayitavyayoḥ sokhayitavyāsu

Adverb -sokhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria