Declension table of ?sokhayitavya

Deva

NeuterSingularDualPlural
Nominativesokhayitavyam sokhayitavye sokhayitavyāni
Vocativesokhayitavya sokhayitavye sokhayitavyāni
Accusativesokhayitavyam sokhayitavye sokhayitavyāni
Instrumentalsokhayitavyena sokhayitavyābhyām sokhayitavyaiḥ
Dativesokhayitavyāya sokhayitavyābhyām sokhayitavyebhyaḥ
Ablativesokhayitavyāt sokhayitavyābhyām sokhayitavyebhyaḥ
Genitivesokhayitavyasya sokhayitavyayoḥ sokhayitavyānām
Locativesokhayitavye sokhayitavyayoḥ sokhayitavyeṣu

Compound sokhayitavya -

Adverb -sokhayitavyam -sokhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria