Declension table of ?sokhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesokhayiṣyantī sokhayiṣyantyau sokhayiṣyantyaḥ
Vocativesokhayiṣyanti sokhayiṣyantyau sokhayiṣyantyaḥ
Accusativesokhayiṣyantīm sokhayiṣyantyau sokhayiṣyantīḥ
Instrumentalsokhayiṣyantyā sokhayiṣyantībhyām sokhayiṣyantībhiḥ
Dativesokhayiṣyantyai sokhayiṣyantībhyām sokhayiṣyantībhyaḥ
Ablativesokhayiṣyantyāḥ sokhayiṣyantībhyām sokhayiṣyantībhyaḥ
Genitivesokhayiṣyantyāḥ sokhayiṣyantyoḥ sokhayiṣyantīnām
Locativesokhayiṣyantyām sokhayiṣyantyoḥ sokhayiṣyantīṣu

Compound sokhayiṣyanti - sokhayiṣyantī -

Adverb -sokhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria