Declension table of ?sokhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesokhayiṣyamāṇā sokhayiṣyamāṇe sokhayiṣyamāṇāḥ
Vocativesokhayiṣyamāṇe sokhayiṣyamāṇe sokhayiṣyamāṇāḥ
Accusativesokhayiṣyamāṇām sokhayiṣyamāṇe sokhayiṣyamāṇāḥ
Instrumentalsokhayiṣyamāṇayā sokhayiṣyamāṇābhyām sokhayiṣyamāṇābhiḥ
Dativesokhayiṣyamāṇāyai sokhayiṣyamāṇābhyām sokhayiṣyamāṇābhyaḥ
Ablativesokhayiṣyamāṇāyāḥ sokhayiṣyamāṇābhyām sokhayiṣyamāṇābhyaḥ
Genitivesokhayiṣyamāṇāyāḥ sokhayiṣyamāṇayoḥ sokhayiṣyamāṇānām
Locativesokhayiṣyamāṇāyām sokhayiṣyamāṇayoḥ sokhayiṣyamāṇāsu

Adverb -sokhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria