Declension table of ?sokhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesokhayiṣyamāṇam sokhayiṣyamāṇe sokhayiṣyamāṇāni
Vocativesokhayiṣyamāṇa sokhayiṣyamāṇe sokhayiṣyamāṇāni
Accusativesokhayiṣyamāṇam sokhayiṣyamāṇe sokhayiṣyamāṇāni
Instrumentalsokhayiṣyamāṇena sokhayiṣyamāṇābhyām sokhayiṣyamāṇaiḥ
Dativesokhayiṣyamāṇāya sokhayiṣyamāṇābhyām sokhayiṣyamāṇebhyaḥ
Ablativesokhayiṣyamāṇāt sokhayiṣyamāṇābhyām sokhayiṣyamāṇebhyaḥ
Genitivesokhayiṣyamāṇasya sokhayiṣyamāṇayoḥ sokhayiṣyamāṇānām
Locativesokhayiṣyamāṇe sokhayiṣyamāṇayoḥ sokhayiṣyamāṇeṣu

Compound sokhayiṣyamāṇa -

Adverb -sokhayiṣyamāṇam -sokhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria