Declension table of ?sokhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesokhayiṣyamāṇaḥ sokhayiṣyamāṇau sokhayiṣyamāṇāḥ
Vocativesokhayiṣyamāṇa sokhayiṣyamāṇau sokhayiṣyamāṇāḥ
Accusativesokhayiṣyamāṇam sokhayiṣyamāṇau sokhayiṣyamāṇān
Instrumentalsokhayiṣyamāṇena sokhayiṣyamāṇābhyām sokhayiṣyamāṇaiḥ sokhayiṣyamāṇebhiḥ
Dativesokhayiṣyamāṇāya sokhayiṣyamāṇābhyām sokhayiṣyamāṇebhyaḥ
Ablativesokhayiṣyamāṇāt sokhayiṣyamāṇābhyām sokhayiṣyamāṇebhyaḥ
Genitivesokhayiṣyamāṇasya sokhayiṣyamāṇayoḥ sokhayiṣyamāṇānām
Locativesokhayiṣyamāṇe sokhayiṣyamāṇayoḥ sokhayiṣyamāṇeṣu

Compound sokhayiṣyamāṇa -

Adverb -sokhayiṣyamāṇam -sokhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria