सुबन्तावली ?सोहलग्राम

Roma

पुमान्एकद्विबहु
प्रथमासोहलग्रामः सोहलग्रामौ सोहलग्रामाः
सम्बोधनम्सोहलग्राम सोहलग्रामौ सोहलग्रामाः
द्वितीयासोहलग्रामम् सोहलग्रामौ सोहलग्रामान्
तृतीयासोहलग्रामेण सोहलग्रामाभ्याम् सोहलग्रामैः सोहलग्रामेभिः
चतुर्थीसोहलग्रामाय सोहलग्रामाभ्याम् सोहलग्रामेभ्यः
पञ्चमीसोहलग्रामात् सोहलग्रामाभ्याम् सोहलग्रामेभ्यः
षष्ठीसोहलग्रामस्य सोहलग्रामयोः सोहलग्रामाणाम्
सप्तमीसोहलग्रामे सोहलग्रामयोः सोहलग्रामेषु

समास सोहलग्राम

अव्यय ॰सोहलग्रामम् ॰सोहलग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria