सुबन्तावली ?सोहा इच

Roma

पुमान्एकद्विबहु
प्रथमासोहा इचः सोहा इचौ सोहा इचाः
सम्बोधनम्सोहा इच सोहा इचौ सोहा इचाः
द्वितीयासोहा इचम् सोहा इचौ सोहा इचान्
तृतीयासोहा इचेन सोहा इचाभ्याम् सोहा इचैः सोहा इचेभिः
चतुर्थीसोहा इचाय सोहा इचाभ्याम् सोहा इचेभ्यः
पञ्चमीसोहा इचात् सोहा इचाभ्याम् सोहा इचेभ्यः
षष्ठीसोहा इचस्य सोहा इचयोः सोहा इचानाम्
सप्तमीसोहा इचे सोहा इचयोः सोहा इचेषु

समास सोहा इच

अव्यय ॰सोहा इचम् ॰सोहा इचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria