सुबन्तावली ?सोद्धारविभागिनी

Roma

स्त्रीएकद्विबहु
प्रथमासोद्धारविभागिनी सोद्धारविभागिन्यौ सोद्धारविभागिन्यः
सम्बोधनम्सोद्धारविभागिनि सोद्धारविभागिन्यौ सोद्धारविभागिन्यः
द्वितीयासोद्धारविभागिनीम् सोद्धारविभागिन्यौ सोद्धारविभागिनीः
तृतीयासोद्धारविभागिन्या सोद्धारविभागिनीभ्याम् सोद्धारविभागिनीभिः
चतुर्थीसोद्धारविभागिन्यै सोद्धारविभागिनीभ्याम् सोद्धारविभागिनीभ्यः
पञ्चमीसोद्धारविभागिन्याः सोद्धारविभागिनीभ्याम् सोद्धारविभागिनीभ्यः
षष्ठीसोद्धारविभागिन्याः सोद्धारविभागिन्योः सोद्धारविभागिनीनाम्
सप्तमीसोद्धारविभागिन्याम् सोद्धारविभागिन्योः सोद्धारविभागिनीषु

समास सोद्धारविभागिनि सोद्धारविभागिनी

अव्यय ॰सोद्धारविभागिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria