सुबन्तावली ?सोदर्यवता

Roma

स्त्रीएकद्विबहु
प्रथमासोदर्यवता सोदर्यवते सोदर्यवताः
सम्बोधनम्सोदर्यवते सोदर्यवते सोदर्यवताः
द्वितीयासोदर्यवताम् सोदर्यवते सोदर्यवताः
तृतीयासोदर्यवतया सोदर्यवताभ्याम् सोदर्यवताभिः
चतुर्थीसोदर्यवतायै सोदर्यवताभ्याम् सोदर्यवताभ्यः
पञ्चमीसोदर्यवतायाः सोदर्यवताभ्याम् सोदर्यवताभ्यः
षष्ठीसोदर्यवतायाः सोदर्यवतयोः सोदर्यवतानाम्
सप्तमीसोदर्यवतायाम् सोदर्यवतयोः सोदर्यवतासु

अव्यय ॰सोदर्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria