सुबन्तावली ?सोदर्यस्नेह

Roma

पुमान्एकद्विबहु
प्रथमासोदर्यस्नेहः सोदर्यस्नेहौ सोदर्यस्नेहाः
सम्बोधनम्सोदर्यस्नेह सोदर्यस्नेहौ सोदर्यस्नेहाः
द्वितीयासोदर्यस्नेहम् सोदर्यस्नेहौ सोदर्यस्नेहान्
तृतीयासोदर्यस्नेहेन सोदर्यस्नेहाभ्याम् सोदर्यस्नेहैः सोदर्यस्नेहेभिः
चतुर्थीसोदर्यस्नेहाय सोदर्यस्नेहाभ्याम् सोदर्यस्नेहेभ्यः
पञ्चमीसोदर्यस्नेहात् सोदर्यस्नेहाभ्याम् सोदर्यस्नेहेभ्यः
षष्ठीसोदर्यस्नेहस्य सोदर्यस्नेहयोः सोदर्यस्नेहानाम्
सप्तमीसोदर्यस्नेहे सोदर्यस्नेहयोः सोदर्यस्नेहेषु

समास सोदर्यस्नेह

अव्यय ॰सोदर्यस्नेहम् ॰सोदर्यस्नेहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria