Declension table of socchvāsa

Deva

NeuterSingularDualPlural
Nominativesocchvāsam socchvāse socchvāsāni
Vocativesocchvāsa socchvāse socchvāsāni
Accusativesocchvāsam socchvāse socchvāsāni
Instrumentalsocchvāsena socchvāsābhyām socchvāsaiḥ
Dativesocchvāsāya socchvāsābhyām socchvāsebhyaḥ
Ablativesocchvāsāt socchvāsābhyām socchvāsebhyaḥ
Genitivesocchvāsasya socchvāsayoḥ socchvāsānām
Locativesocchvāse socchvāsayoḥ socchvāseṣu

Compound socchvāsa -

Adverb -socchvāsam -socchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria