Declension table of ?soṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesoṣyamāṇam soṣyamāṇe soṣyamāṇāni
Vocativesoṣyamāṇa soṣyamāṇe soṣyamāṇāni
Accusativesoṣyamāṇam soṣyamāṇe soṣyamāṇāni
Instrumentalsoṣyamāṇena soṣyamāṇābhyām soṣyamāṇaiḥ
Dativesoṣyamāṇāya soṣyamāṇābhyām soṣyamāṇebhyaḥ
Ablativesoṣyamāṇāt soṣyamāṇābhyām soṣyamāṇebhyaḥ
Genitivesoṣyamāṇasya soṣyamāṇayoḥ soṣyamāṇānām
Locativesoṣyamāṇe soṣyamāṇayoḥ soṣyamāṇeṣu

Compound soṣyamāṇa -

Adverb -soṣyamāṇam -soṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria