Declension table of ?soṣṇīṣā

Deva

FeminineSingularDualPlural
Nominativesoṣṇīṣā soṣṇīṣe soṣṇīṣāḥ
Vocativesoṣṇīṣe soṣṇīṣe soṣṇīṣāḥ
Accusativesoṣṇīṣām soṣṇīṣe soṣṇīṣāḥ
Instrumentalsoṣṇīṣayā soṣṇīṣābhyām soṣṇīṣābhiḥ
Dativesoṣṇīṣāyai soṣṇīṣābhyām soṣṇīṣābhyaḥ
Ablativesoṣṇīṣāyāḥ soṣṇīṣābhyām soṣṇīṣābhyaḥ
Genitivesoṣṇīṣāyāḥ soṣṇīṣayoḥ soṣṇīṣāṇām
Locativesoṣṇīṣāyām soṣṇīṣayoḥ soṣṇīṣāsu

Adverb -soṣṇīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria