Declension table of soṣṇīṣa

Deva

NeuterSingularDualPlural
Nominativesoṣṇīṣam soṣṇīṣe soṣṇīṣāṇi
Vocativesoṣṇīṣa soṣṇīṣe soṣṇīṣāṇi
Accusativesoṣṇīṣam soṣṇīṣe soṣṇīṣāṇi
Instrumentalsoṣṇīṣeṇa soṣṇīṣābhyām soṣṇīṣaiḥ
Dativesoṣṇīṣāya soṣṇīṣābhyām soṣṇīṣebhyaḥ
Ablativesoṣṇīṣāt soṣṇīṣābhyām soṣṇīṣebhyaḥ
Genitivesoṣṇīṣasya soṣṇīṣayoḥ soṣṇīṣāṇām
Locativesoṣṇīṣe soṣṇīṣayoḥ soṣṇīṣeṣu

Compound soṣṇīṣa -

Adverb -soṣṇīṣam -soṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria