Declension table of soṣṇīṣa

Deva

MasculineSingularDualPlural
Nominativesoṣṇīṣaḥ soṣṇīṣau soṣṇīṣāḥ
Vocativesoṣṇīṣa soṣṇīṣau soṣṇīṣāḥ
Accusativesoṣṇīṣam soṣṇīṣau soṣṇīṣān
Instrumentalsoṣṇīṣeṇa soṣṇīṣābhyām soṣṇīṣaiḥ soṣṇīṣebhiḥ
Dativesoṣṇīṣāya soṣṇīṣābhyām soṣṇīṣebhyaḥ
Ablativesoṣṇīṣāt soṣṇīṣābhyām soṣṇīṣebhyaḥ
Genitivesoṣṇīṣasya soṣṇīṣayoḥ soṣṇīṣāṇām
Locativesoṣṇīṣe soṣṇīṣayoḥ soṣṇīṣeṣu

Compound soṣṇīṣa -

Adverb -soṣṇīṣam -soṣṇīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria