Declension table of ?soḍhavya

Deva

MasculineSingularDualPlural
Nominativesoḍhavyaḥ soḍhavyau soḍhavyāḥ
Vocativesoḍhavya soḍhavyau soḍhavyāḥ
Accusativesoḍhavyam soḍhavyau soḍhavyān
Instrumentalsoḍhavyena soḍhavyābhyām soḍhavyaiḥ soḍhavyebhiḥ
Dativesoḍhavyāya soḍhavyābhyām soḍhavyebhyaḥ
Ablativesoḍhavyāt soḍhavyābhyām soḍhavyebhyaḥ
Genitivesoḍhavyasya soḍhavyayoḥ soḍhavyānām
Locativesoḍhavye soḍhavyayoḥ soḍhavyeṣu

Compound soḍhavya -

Adverb -soḍhavyam -soḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria