Declension table of ?soḍhavatī

Deva

FeminineSingularDualPlural
Nominativesoḍhavatī soḍhavatyau soḍhavatyaḥ
Vocativesoḍhavati soḍhavatyau soḍhavatyaḥ
Accusativesoḍhavatīm soḍhavatyau soḍhavatīḥ
Instrumentalsoḍhavatyā soḍhavatībhyām soḍhavatībhiḥ
Dativesoḍhavatyai soḍhavatībhyām soḍhavatībhyaḥ
Ablativesoḍhavatyāḥ soḍhavatībhyām soḍhavatībhyaḥ
Genitivesoḍhavatyāḥ soḍhavatyoḥ soḍhavatīnām
Locativesoḍhavatyām soḍhavatyoḥ soḍhavatīṣu

Compound soḍhavati - soḍhavatī -

Adverb -soḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria