Declension table of soḍha

Deva

MasculineSingularDualPlural
Nominativesoḍhaḥ soḍhau soḍhāḥ
Vocativesoḍha soḍhau soḍhāḥ
Accusativesoḍham soḍhau soḍhān
Instrumentalsoḍhena soḍhābhyām soḍhaiḥ soḍhebhiḥ
Dativesoḍhāya soḍhābhyām soḍhebhyaḥ
Ablativesoḍhāt soḍhābhyām soḍhebhyaḥ
Genitivesoḍhasya soḍhayoḥ soḍhānām
Locativesoḍhe soḍhayoḥ soḍheṣu

Compound soḍha -

Adverb -soḍham -soḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria