Declension table of ?snuvatī

Deva

FeminineSingularDualPlural
Nominativesnuvatī snuvatyau snuvatyaḥ
Vocativesnuvati snuvatyau snuvatyaḥ
Accusativesnuvatīm snuvatyau snuvatīḥ
Instrumentalsnuvatyā snuvatībhyām snuvatībhiḥ
Dativesnuvatyai snuvatībhyām snuvatībhyaḥ
Ablativesnuvatyāḥ snuvatībhyām snuvatībhyaḥ
Genitivesnuvatyāḥ snuvatyoḥ snuvatīnām
Locativesnuvatyām snuvatyoḥ snuvatīṣu

Compound snuvati - snuvatī -

Adverb -snuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria