Declension table of ?snuvat

Deva

MasculineSingularDualPlural
Nominativesnuvan snuvantau snuvantaḥ
Vocativesnuvan snuvantau snuvantaḥ
Accusativesnuvantam snuvantau snuvataḥ
Instrumentalsnuvatā snuvadbhyām snuvadbhiḥ
Dativesnuvate snuvadbhyām snuvadbhyaḥ
Ablativesnuvataḥ snuvadbhyām snuvadbhyaḥ
Genitivesnuvataḥ snuvatoḥ snuvatām
Locativesnuvati snuvatoḥ snuvatsu

Compound snuvat -

Adverb -snuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria