Declension table of ?snūyamāna

Deva

NeuterSingularDualPlural
Nominativesnūyamānam snūyamāne snūyamānāni
Vocativesnūyamāna snūyamāne snūyamānāni
Accusativesnūyamānam snūyamāne snūyamānāni
Instrumentalsnūyamānena snūyamānābhyām snūyamānaiḥ
Dativesnūyamānāya snūyamānābhyām snūyamānebhyaḥ
Ablativesnūyamānāt snūyamānābhyām snūyamānebhyaḥ
Genitivesnūyamānasya snūyamānayoḥ snūyamānānām
Locativesnūyamāne snūyamānayoḥ snūyamāneṣu

Compound snūyamāna -

Adverb -snūyamānam -snūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria