Declension table of ?snūyamāna

Deva

MasculineSingularDualPlural
Nominativesnūyamānaḥ snūyamānau snūyamānāḥ
Vocativesnūyamāna snūyamānau snūyamānāḥ
Accusativesnūyamānam snūyamānau snūyamānān
Instrumentalsnūyamānena snūyamānābhyām snūyamānaiḥ snūyamānebhiḥ
Dativesnūyamānāya snūyamānābhyām snūyamānebhyaḥ
Ablativesnūyamānāt snūyamānābhyām snūyamānebhyaḥ
Genitivesnūyamānasya snūyamānayoḥ snūyamānānām
Locativesnūyamāne snūyamānayoḥ snūyamāneṣu

Compound snūyamāna -

Adverb -snūyamānam -snūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria