सुबन्तावली ?स्नूढवती

Roma

स्त्रीएकद्विबहु
प्रथमास्नूढवती स्नूढवत्यौ स्नूढवत्यः
सम्बोधनम्स्नूढवति स्नूढवत्यौ स्नूढवत्यः
द्वितीयास्नूढवतीम् स्नूढवत्यौ स्नूढवतीः
तृतीयास्नूढवत्या स्नूढवतीभ्याम् स्नूढवतीभिः
चतुर्थीस्नूढवत्यै स्नूढवतीभ्याम् स्नूढवतीभ्यः
पञ्चमीस्नूढवत्याः स्नूढवतीभ्याम् स्नूढवतीभ्यः
षष्ठीस्नूढवत्याः स्नूढवत्योः स्नूढवतीनाम्
सप्तमीस्नूढवत्याम् स्नूढवत्योः स्नूढवतीषु

समास स्नूढवति स्नूढवती

अव्यय ॰स्नूढवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria