Declension table of ?snūḍhavat

Deva

NeuterSingularDualPlural
Nominativesnūḍhavat snūḍhavantī snūḍhavatī snūḍhavanti
Vocativesnūḍhavat snūḍhavantī snūḍhavatī snūḍhavanti
Accusativesnūḍhavat snūḍhavantī snūḍhavatī snūḍhavanti
Instrumentalsnūḍhavatā snūḍhavadbhyām snūḍhavadbhiḥ
Dativesnūḍhavate snūḍhavadbhyām snūḍhavadbhyaḥ
Ablativesnūḍhavataḥ snūḍhavadbhyām snūḍhavadbhyaḥ
Genitivesnūḍhavataḥ snūḍhavatoḥ snūḍhavatām
Locativesnūḍhavati snūḍhavatoḥ snūḍhavatsu

Adverb -snūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria