Declension table of ?snutavatī

Deva

FeminineSingularDualPlural
Nominativesnutavatī snutavatyau snutavatyaḥ
Vocativesnutavati snutavatyau snutavatyaḥ
Accusativesnutavatīm snutavatyau snutavatīḥ
Instrumentalsnutavatyā snutavatībhyām snutavatībhiḥ
Dativesnutavatyai snutavatībhyām snutavatībhyaḥ
Ablativesnutavatyāḥ snutavatībhyām snutavatībhyaḥ
Genitivesnutavatyāḥ snutavatyoḥ snutavatīnām
Locativesnutavatyām snutavatyoḥ snutavatīṣu

Compound snutavati - snutavatī -

Adverb -snutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria