Declension table of ?snutavat

Deva

MasculineSingularDualPlural
Nominativesnutavān snutavantau snutavantaḥ
Vocativesnutavan snutavantau snutavantaḥ
Accusativesnutavantam snutavantau snutavataḥ
Instrumentalsnutavatā snutavadbhyām snutavadbhiḥ
Dativesnutavate snutavadbhyām snutavadbhyaḥ
Ablativesnutavataḥ snutavadbhyām snutavadbhyaḥ
Genitivesnutavataḥ snutavatoḥ snutavatām
Locativesnutavati snutavatoḥ snutavatsu

Compound snutavat -

Adverb -snutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria