Declension table of ?snuhyat

Deva

MasculineSingularDualPlural
Nominativesnuhyan snuhyantau snuhyantaḥ
Vocativesnuhyan snuhyantau snuhyantaḥ
Accusativesnuhyantam snuhyantau snuhyataḥ
Instrumentalsnuhyatā snuhyadbhyām snuhyadbhiḥ
Dativesnuhyate snuhyadbhyām snuhyadbhyaḥ
Ablativesnuhyataḥ snuhyadbhyām snuhyadbhyaḥ
Genitivesnuhyataḥ snuhyatoḥ snuhyatām
Locativesnuhyati snuhyatoḥ snuhyatsu

Compound snuhyat -

Adverb -snuhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria