Declension table of ?snuhitā

Deva

FeminineSingularDualPlural
Nominativesnuhitā snuhite snuhitāḥ
Vocativesnuhite snuhite snuhitāḥ
Accusativesnuhitām snuhite snuhitāḥ
Instrumentalsnuhitayā snuhitābhyām snuhitābhiḥ
Dativesnuhitāyai snuhitābhyām snuhitābhyaḥ
Ablativesnuhitāyāḥ snuhitābhyām snuhitābhyaḥ
Genitivesnuhitāyāḥ snuhitayoḥ snuhitānām
Locativesnuhitāyām snuhitayoḥ snuhitāsu

Adverb -snuhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria