सुबन्तावली ?स्नोहिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्नोहिष्यन्ती स्नोहिष्यन्त्यौ स्नोहिष्यन्त्यः
सम्बोधनम्स्नोहिष्यन्ति स्नोहिष्यन्त्यौ स्नोहिष्यन्त्यः
द्वितीयास्नोहिष्यन्तीम् स्नोहिष्यन्त्यौ स्नोहिष्यन्तीः
तृतीयास्नोहिष्यन्त्या स्नोहिष्यन्तीभ्याम् स्नोहिष्यन्तीभिः
चतुर्थीस्नोहिष्यन्त्यै स्नोहिष्यन्तीभ्याम् स्नोहिष्यन्तीभ्यः
पञ्चमीस्नोहिष्यन्त्याः स्नोहिष्यन्तीभ्याम् स्नोहिष्यन्तीभ्यः
षष्ठीस्नोहिष्यन्त्याः स्नोहिष्यन्त्योः स्नोहिष्यन्तीनाम्
सप्तमीस्नोहिष्यन्त्याम् स्नोहिष्यन्त्योः स्नोहिष्यन्तीषु

समास स्नोहिष्यन्ति स्नोहिष्यन्ती

अव्यय ॰स्नोहिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria