Declension table of ?snīḍhavat

Deva

MasculineSingularDualPlural
Nominativesnīḍhavān snīḍhavantau snīḍhavantaḥ
Vocativesnīḍhavan snīḍhavantau snīḍhavantaḥ
Accusativesnīḍhavantam snīḍhavantau snīḍhavataḥ
Instrumentalsnīḍhavatā snīḍhavadbhyām snīḍhavadbhiḥ
Dativesnīḍhavate snīḍhavadbhyām snīḍhavadbhyaḥ
Ablativesnīḍhavataḥ snīḍhavadbhyām snīḍhavadbhyaḥ
Genitivesnīḍhavataḥ snīḍhavatoḥ snīḍhavatām
Locativesnīḍhavati snīḍhavatoḥ snīḍhavatsu

Compound snīḍhavat -

Adverb -snīḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria