सुबन्तावली ?स्निग्धवर्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमास्निग्धवर्णम् स्निग्धवर्णे स्निग्धवर्णानि
सम्बोधनम्स्निग्धवर्ण स्निग्धवर्णे स्निग्धवर्णानि
द्वितीयास्निग्धवर्णम् स्निग्धवर्णे स्निग्धवर्णानि
तृतीयास्निग्धवर्णेन स्निग्धवर्णाभ्याम् स्निग्धवर्णैः
चतुर्थीस्निग्धवर्णाय स्निग्धवर्णाभ्याम् स्निग्धवर्णेभ्यः
पञ्चमीस्निग्धवर्णात् स्निग्धवर्णाभ्याम् स्निग्धवर्णेभ्यः
षष्ठीस्निग्धवर्णस्य स्निग्धवर्णयोः स्निग्धवर्णानाम्
सप्तमीस्निग्धवर्णे स्निग्धवर्णयोः स्निग्धवर्णेषु

समास स्निग्धवर्ण

अव्यय ॰स्निग्धवर्णम् ॰स्निग्धवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria