सुबन्तावली ?स्निग्धपत्त्रक

Roma

पुमान्एकद्विबहु
प्रथमास्निग्धपत्त्रकः स्निग्धपत्त्रकौ स्निग्धपत्त्रकाः
सम्बोधनम्स्निग्धपत्त्रक स्निग्धपत्त्रकौ स्निग्धपत्त्रकाः
द्वितीयास्निग्धपत्त्रकम् स्निग्धपत्त्रकौ स्निग्धपत्त्रकान्
तृतीयास्निग्धपत्त्रकेण स्निग्धपत्त्रकाभ्याम् स्निग्धपत्त्रकैः स्निग्धपत्त्रकेभिः
चतुर्थीस्निग्धपत्त्रकाय स्निग्धपत्त्रकाभ्याम् स्निग्धपत्त्रकेभ्यः
पञ्चमीस्निग्धपत्त्रकात् स्निग्धपत्त्रकाभ्याम् स्निग्धपत्त्रकेभ्यः
षष्ठीस्निग्धपत्त्रकस्य स्निग्धपत्त्रकयोः स्निग्धपत्त्रकाणाम्
सप्तमीस्निग्धपत्त्रके स्निग्धपत्त्रकयोः स्निग्धपत्त्रकेषु

समास स्निग्धपत्त्रक

अव्यय ॰स्निग्धपत्त्रकम् ॰स्निग्धपत्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria