सुबन्तावली ?स्निग्धकन्दा

Roma

स्त्रीएकद्विबहु
प्रथमास्निग्धकन्दा स्निग्धकन्दे स्निग्धकन्दाः
सम्बोधनम्स्निग्धकन्दे स्निग्धकन्दे स्निग्धकन्दाः
द्वितीयास्निग्धकन्दाम् स्निग्धकन्दे स्निग्धकन्दाः
तृतीयास्निग्धकन्दया स्निग्धकन्दाभ्याम् स्निग्धकन्दाभिः
चतुर्थीस्निग्धकन्दायै स्निग्धकन्दाभ्याम् स्निग्धकन्दाभ्यः
पञ्चमीस्निग्धकन्दायाः स्निग्धकन्दाभ्याम् स्निग्धकन्दाभ्यः
षष्ठीस्निग्धकन्दायाः स्निग्धकन्दयोः स्निग्धकन्दानाम्
सप्तमीस्निग्धकन्दायाम् स्निग्धकन्दयोः स्निग्धकन्दासु

अव्यय ॰स्निग्धकन्दम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria