Declension table of snigdhadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesnigdhadṛṣṭiḥ snigdhadṛṣṭī snigdhadṛṣṭayaḥ
Vocativesnigdhadṛṣṭe snigdhadṛṣṭī snigdhadṛṣṭayaḥ
Accusativesnigdhadṛṣṭim snigdhadṛṣṭī snigdhadṛṣṭīḥ
Instrumentalsnigdhadṛṣṭyā snigdhadṛṣṭibhyām snigdhadṛṣṭibhiḥ
Dativesnigdhadṛṣṭyai snigdhadṛṣṭaye snigdhadṛṣṭibhyām snigdhadṛṣṭibhyaḥ
Ablativesnigdhadṛṣṭyāḥ snigdhadṛṣṭeḥ snigdhadṛṣṭibhyām snigdhadṛṣṭibhyaḥ
Genitivesnigdhadṛṣṭyāḥ snigdhadṛṣṭeḥ snigdhadṛṣṭyoḥ snigdhadṛṣṭīnām
Locativesnigdhadṛṣṭyām snigdhadṛṣṭau snigdhadṛṣṭyoḥ snigdhadṛṣṭiṣu

Compound snigdhadṛṣṭi -

Adverb -snigdhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria