Declension table of ?snehyamāna

Deva

MasculineSingularDualPlural
Nominativesnehyamānaḥ snehyamānau snehyamānāḥ
Vocativesnehyamāna snehyamānau snehyamānāḥ
Accusativesnehyamānam snehyamānau snehyamānān
Instrumentalsnehyamānena snehyamānābhyām snehyamānaiḥ snehyamānebhiḥ
Dativesnehyamānāya snehyamānābhyām snehyamānebhyaḥ
Ablativesnehyamānāt snehyamānābhyām snehyamānebhyaḥ
Genitivesnehyamānasya snehyamānayoḥ snehyamānānām
Locativesnehyamāne snehyamānayoḥ snehyamāneṣu

Compound snehyamāna -

Adverb -snehyamānam -snehyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria