Declension table of ?snehitavatī

Deva

FeminineSingularDualPlural
Nominativesnehitavatī snehitavatyau snehitavatyaḥ
Vocativesnehitavati snehitavatyau snehitavatyaḥ
Accusativesnehitavatīm snehitavatyau snehitavatīḥ
Instrumentalsnehitavatyā snehitavatībhyām snehitavatībhiḥ
Dativesnehitavatyai snehitavatībhyām snehitavatībhyaḥ
Ablativesnehitavatyāḥ snehitavatībhyām snehitavatībhyaḥ
Genitivesnehitavatyāḥ snehitavatyoḥ snehitavatīnām
Locativesnehitavatyām snehitavatyoḥ snehitavatīṣu

Compound snehitavati - snehitavatī -

Adverb -snehitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria