Declension table of ?snehitā

Deva

FeminineSingularDualPlural
Nominativesnehitā snehite snehitāḥ
Vocativesnehite snehite snehitāḥ
Accusativesnehitām snehite snehitāḥ
Instrumentalsnehitayā snehitābhyām snehitābhiḥ
Dativesnehitāyai snehitābhyām snehitābhyaḥ
Ablativesnehitāyāḥ snehitābhyām snehitābhyaḥ
Genitivesnehitāyāḥ snehitayoḥ snehitānām
Locativesnehitāyām snehitayoḥ snehitāsu

Adverb -snehitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria