Declension table of ?snehiṣyat

Deva

NeuterSingularDualPlural
Nominativesnehiṣyat snehiṣyantī snehiṣyatī snehiṣyanti
Vocativesnehiṣyat snehiṣyantī snehiṣyatī snehiṣyanti
Accusativesnehiṣyat snehiṣyantī snehiṣyatī snehiṣyanti
Instrumentalsnehiṣyatā snehiṣyadbhyām snehiṣyadbhiḥ
Dativesnehiṣyate snehiṣyadbhyām snehiṣyadbhyaḥ
Ablativesnehiṣyataḥ snehiṣyadbhyām snehiṣyadbhyaḥ
Genitivesnehiṣyataḥ snehiṣyatoḥ snehiṣyatām
Locativesnehiṣyati snehiṣyatoḥ snehiṣyatsu

Adverb -snehiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria